Occurrences

Arthaśāstra
Manusmṛti
Kātyāyanasmṛti
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 14, 3, 77.3 etena viṣṭhāvakṣuṇṇā sadya utsādakārikā //
Manusmṛti
ManuS, 3, 180.1 somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam /
ManuS, 4, 220.2 viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam //
Kātyāyanasmṛti
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
Garuḍapurāṇa
GarPur, 1, 156, 49.1 ādhmānamudare viṣṭhā hṛllāsaparikartane /
Rasahṛdayatantra
RHT, 17, 4.1 kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /
RHT, 18, 42.2 mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //
RHT, 18, 43.1 pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
Rasaratnākara
RRĀ, V.kh., 16, 101.1 lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /
Rasārṇava
RArṇ, 7, 127.2 mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //
RArṇ, 11, 197.1 viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 183.3 jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //
RArṇ, 15, 193.1 lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /
RArṇ, 17, 8.2 kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /
RArṇ, 17, 9.1 bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 92.1 malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat /
Ānandakanda
ĀK, 1, 4, 514.2 bhūlatā kākaviṣṭhā ca lāṅgalī dvipadīrajaḥ //
ĀK, 1, 11, 9.1 tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam /
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 171.2 jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 viṣṭhayā mardayet iti viṣṭhā purīṣam //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Rasakāmadhenu
RKDh, 1, 1, 245.2 jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 32.3 gṛhacaṭakasya viṣṭhā ca tathā karañjabījakam //
UḍḍT, 5, 17.1 kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /