Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 14, 34.1 gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ /
ViPur, 1, 15, 13.2 atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ //
ViPur, 1, 15, 16.2 bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā //
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 1, 17, 6.2 udgīyamāno gandharvair bubhuje viṣayān priyān //
ViPur, 1, 17, 75.1 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ /
ViPur, 1, 20, 19.1 yā prītir avivekānāṃ viṣayeṣv anapāyinī /
ViPur, 1, 22, 48.2 ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam //
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 4, 10, 28.1 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 18, 14.1 tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ //
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 7, 66.1 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ /
ViPur, 5, 19, 2.1 parityaktānyaviṣayaṃ manastatra niveśya saḥ /
ViPur, 5, 23, 39.2 bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 6, 7, 28.2 bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //
ViPur, 6, 7, 29.1 viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ /
ViPur, 6, 7, 104.2 bubhuje viṣayān karma cakre cānabhisaṃdhitam //
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /