Occurrences

Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Mugdhāvabodhinī

Kāmasūtra
KāSū, 5, 2, 10.2 tatra yā vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt //
Kāvyālaṃkāra
KāvyAl, 1, 50.2 asabhyavastuviṣayā śabdaistadvācibhiryathā //
KāvyAl, 4, 6.1 dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 88.2 ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā /
KūPur, 1, 11, 123.2 jñānajñeyā jarātītā vedāntaviṣayā gatiḥ //
Sāṃkhyakārikā
SāṃKār, 1, 34.2 vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.8 citiśaktir apariṇāminī apratisaṃkramā darśitaviṣayā śuddhā cānantā ca /
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 4, 23, 10.2 bhaktirbhagavati brahmaṇyananyaviṣayābhavat //
BhāgPur, 11, 14, 19.2 tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 35.0 sā ca sarvaviṣayeti ṭīkākāraḥ //
Tantrasāra
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
Tantrāloka
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 8.0 tadāśrayā tadviṣayā anādyavidyeti vedāntavacanāt //