Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Śatakatraya
Rasahṛdayatantra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 14, 4.1 viśālā bahulā bhūmir bahuratnasamācitā /
MBh, 3, 142, 23.1 viśālā badarī yatra naranārāyaṇāśramaḥ /
MBh, 8, 63, 32.2 bhūmir viśālā pārthasya mātā putrasya bhārata //
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
Rāmāyaṇa
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 42, 21.1 viśālā nalinī yatra prabhūtakamalotpalā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 564.2 viśālā parṇaśālāsau śilābhiḥ pūritā mayā //
Śatakatraya
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
Rasahṛdayatantra
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 8.2 upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgulaviśālā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /