Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 2.0 viśeṣaṇaviśeṣyabhāve tu //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 4.0 viśeṣaṇanyāyābhāve tu //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //