Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 6.2 ekasmāttriṣvabhūdviśvamekena parirakṣitam //
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 3, 29.1 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ /
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 4, 3.1 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ /
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 6, 16.1 nirdvaṃdvā vītarāgāś ca viśvātmāno bhavātmajāḥ /
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 16, 3.1 prādurbhūtā mahānādā viśvarūpā sarasvatī /
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 16, 4.1 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā /
LiPur, 1, 16, 4.1 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā /
LiPur, 1, 16, 4.1 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā /
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 17, 11.1 sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt /
LiPur, 1, 17, 21.1 sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam /
LiPur, 1, 17, 21.2 viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam //
LiPur, 1, 17, 24.2 viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam //
LiPur, 1, 17, 35.1 anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam /
LiPur, 1, 18, 39.1 vedagarbhāya garbhāya viśvagarbhāya te śiva /
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 21, 16.2 namo viśvasya prabhave brahmādhipataye namaḥ //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 23.2 viśvarūpā ca saṃvṛttā gāyatrī lokadhāriṇī //
LiPur, 1, 23, 24.1 tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale /
LiPur, 1, 23, 44.2 tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati //
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 28, 10.2 viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ //
LiPur, 1, 33, 9.1 bhasmavratāś ca muṇḍāś ca vratino viśvarūpiṇaḥ /
LiPur, 1, 36, 24.1 tāḍayāmāsa deveśa viṣṇo viśvajagatpate /
LiPur, 1, 36, 58.1 tato vismayanārthāya viśvamūrtirabhūddhariḥ /
LiPur, 1, 36, 61.2 aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ //
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 50, 13.1 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam /
LiPur, 1, 50, 21.1 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat /
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 54, 62.1 sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ /
LiPur, 1, 60, 26.1 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat /
LiPur, 1, 65, 157.2 viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ //
LiPur, 1, 65, 166.2 lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ //
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 71.1 aharante pralīyante rātryante viśvasaṃbhavaḥ /
LiPur, 1, 70, 307.2 mahārūpānvirūpāṃś ca viśvarūpān svarūpiṇaḥ //
LiPur, 1, 71, 7.1 yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt /
LiPur, 1, 71, 51.2 viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 88, 37.1 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam /
LiPur, 1, 88, 37.1 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam /
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 1, 95, 52.2 sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt //
LiPur, 1, 96, 1.2 kathaṃ devo mahādevo viśvasaṃhārakārakaḥ /
LiPur, 1, 96, 33.1 viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ /
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
LiPur, 1, 97, 5.1 jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum /
LiPur, 1, 98, 30.2 candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ //
LiPur, 1, 98, 44.1 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ /
LiPur, 1, 98, 76.2 dundubho lalito viśvo bhavātmātmani saṃsthitaḥ //
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 98, 105.1 vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ /
LiPur, 1, 99, 9.2 viśvādhiko 'sau bhagavānardhanārīśvaro vibhuḥ //
LiPur, 2, 10, 26.2 udarasthaḥ sadā vahnirviśveśvaraniyogataḥ //
LiPur, 2, 12, 1.3 viśvarūpasya devasya gaṇeśvara mahāmate //
LiPur, 2, 12, 2.3 viśvarūpasya devasya sarojabhavasaṃbhava //
LiPur, 2, 16, 7.1 hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ /
LiPur, 2, 16, 16.2 prājñataijasaviśvākhyaṃ tasya rūpatrayaṃ viduḥ //
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
LiPur, 2, 18, 30.1 sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
LiPur, 2, 18, 32.1 umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ /
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 18, 36.1 veśmabhūto 'sya viśvasya kamalastho hṛdi svayam /
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 19, 22.1 amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm /
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 36, 5.1 arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim /
LiPur, 2, 44, 4.1 brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /