Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandyuvāca / (1.1) Par.?
tatastutoṣa bhagavān anugṛhya maheśvaraḥ / (1.2) Par.?
stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt // (1.3) Par.?
yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam / (2.1) Par.?
śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt // (2.2) Par.?
vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ / (3.1) Par.?
advantages of the Pāśupata behaviour
strīliṅgamakhilaṃ devī prakṛtirmama dehajā // (3.2) Par.?
puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ / (4.1) Par.?
ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ // (4.2) Par.?
na nindedyatinaṃ tasmāddigvāsasamanuttamam / (5.1) Par.?
bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam // (5.2) Par.?
ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ / (6.1) Par.?
yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ // (6.2) Par.?
mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ / (7.1) Par.?
arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ // (7.2) Par.?
rudralokamanuprāpya na nivartanti te punaḥ / (8.1) Par.?
tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ // (8.2) Par.?
bhasmavratāś ca muṇḍāś ca vratino viśvarūpiṇaḥ / (9.1) Par.?
na tānparivadedvidvānna caitānnābhilaṅghayet // (9.2) Par.?
na hasennāpriyaṃ brūyādamutreha hitārthavān / (10.1) Par.?
yastānnindati mūḍhātmā mahādevaṃ sa nindati // (10.2) Par.?
yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram / (11.1) Par.?
evameṣa mahādevo lokānāṃ hitakāmyayā // (11.2) Par.?
yuge yuge mahāyogī krīḍate bhasmaguṇṭhitaḥ / (12.1) Par.?
evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha // (12.2) Par.?
atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā / (13.1) Par.?
vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram // (13.2) Par.?
tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā / (14.1) Par.?
gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ // (14.2) Par.?
snāpayanti mahākumbhair adbhir eva maheśvaram / (15.1) Par.?
gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ // (15.2) Par.?
namo devādhidevāya mahādevāya vai namaḥ / (16.1) Par.?
ardhanārīśarīrāya sāṃkhyayogapravartine // (16.2) Par.?
meghavāhanakṛṣṇāya gajacarmanivāsine / (17.1) Par.?
kṛṣṇājinottarīyāya vyālayajñopavītine // (17.2) Par.?
suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam / (18.1) Par.?
mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya // (18.2) Par.?
tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ / (19.1) Par.?
prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ // (19.2) Par.?
tataste munayaḥ sarve praṇipatya maheśvaram / (20.1) Par.?
bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca // (20.2) Par.?
gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ / (21.1) Par.?
marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ // (21.2) Par.?
te praṇamya mahādevamidaṃ vacanamabruvan / (22.1) Par.?
bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā // (22.2) Par.?
sevyāsevyatvamevaṃ ca hyetadicchāma veditum / (23.1) Par.?
tatasteṣāṃ vacaḥ śrutvā bhagavānparameśvaraḥ // (23.2) Par.?
sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā // (24.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.28992199897766 secs.