Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 9.1 yad viśveṣu deveṣu tad vetthā3 iti /
Jaiminīyabrāhmaṇa
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.10 vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 16, 30, 1.3 viśveṣu tvā pārthiveṣu sādayāmi /
ĀpŚS, 16, 30, 1.6 viśveṣu tvā deveṣu sādayāmi /
ĀpŚS, 16, 30, 1.9 viśveṣu tvā vanaspatiṣu sādayāmi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
Ṛgveda
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 8, 39, 8.1 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu /
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //