Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 32.3 mūrdhno viśvasya vāghataḥ //
Ṛgveda
ṚV, 3, 54, 22.2 viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ //
ṚV, 3, 57, 5.2 tayeha viśvāṁ avase yajatrān ā sādaya pāyayā cā madhūni //
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 9, 98, 7.2 yo devān viśvāṁ it pari madena saha gacchati //
ṚV, 10, 89, 16.2 imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ //
Mahābhārata
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 5, 184, 12.1 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata /
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 12, 325, 3.2 stotraṃ jagau sa viśvāya nirguṇāya mahātmane //
MBh, 12, 328, 11.2 nārāyaṇāya viśvāya nirguṇāya guṇātmane //
Rāmāyaṇa
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Matsyapurāṇa
MPur, 47, 156.1 namo'stu tubhyaṃ bhagavanviśvāya kṛttivāsase /
MPur, 161, 6.2 rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ //
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
Garuḍapurāṇa
GarPur, 1, 87, 47.2 haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau //
GarPur, 1, 131, 6.1 viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ /