Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Āryāsaptaśatī
Sātvatatantra

Buddhacarita
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
Mahābhārata
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 281, 42.2 tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ //
MBh, 4, 1, 2.24 durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 37, 53.2 bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati //
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 9, 63, 29.2 viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha //
MBh, 12, 81, 11.2 yasmin karoti viśvāsam icchatastasya jīvati //
MBh, 12, 81, 17.2 tasmin kurvīta viśvāsaṃ yathā pitari vai tathā //
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 87, 28.2 tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ //
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 104, 46.2 viśvāsam oṣṭhasaṃdaṃśaṃ śirasaśca prakampanam //
MBh, 12, 112, 76.2 kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ //
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 136, 120.1 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
Rāmāyaṇa
Rām, Su, 57, 13.2 kathaṃcin mṛgaśāvākṣī viśvāsam upapāditā //
Rām, Su, 63, 15.2 sa mayā naraśārdūla viśvāsam upapāditā //
Saundarānanda
SaundĀ, 15, 62.1 tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 20.2 dvitrair eva dinais tasyā viśvāsam udapādayam //
Divyāvadāna
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 187.0 tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ //
Kāmasūtra
KāSū, 5, 4, 22.3 praviśatyāśu viśvāsaṃ dūtīkāryaṃ ca vindati //
Suśrutasaṃhitā
Su, Sū., 25, 43.2 apyetānabhiśaṅketa vaidye viśvāsameti ca //
Tantrākhyāyikā
TAkhy, 1, 30.1 sa ca na kasyacid api viśvāsaṃ yāti //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
Viṣṇupurāṇa
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
Bhāratamañjarī
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ /
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 46.2 bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati //
Hitopadeśa
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Tantrāloka
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
Āryāsaptaśatī
Āsapt, 2, 112.1 iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
Sātvatatantra
SātT, 4, 33.1 śṛṇu viśvāsam āpanno niścayātmikayā dhiyā /
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /