Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu

Gopathabrāhmaṇa
GB, 2, 2, 13, 19.0 viṣṭambho 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 2, 13.0 viṣṭambho vayaḥ //
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
Taittirīyasaṃhitā
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
Vaitānasūtra
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.3 viṣṭambho vayo 'dhipatiś chandaḥ /
Vārāhagṛhyasūtra
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Ṛgveda
ṚV, 9, 2, 5.1 samudro apsu māmṛje viṣṭambho dharuṇo divaḥ /
ṚV, 9, 86, 35.2 indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 108, 16.2 juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Nidānasthāna, 6, 17.1 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ /
AHS, Nidānasthāna, 7, 16.1 viṣṭambhaḥ sakthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ /
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
Liṅgapurāṇa
LiPur, 1, 103, 17.1 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ /
Suśrutasaṃhitā
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Garuḍapurāṇa
GarPur, 1, 155, 12.2 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ //
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 12.1 viṣṭambhastu vibandhaḥ syādānāho malarodhanam /