Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 10, 6.0 yā oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 66.0 viṣṭarapādyārghyācamanīyānyekaikam anupūrveṇa //
JaimGS, 1, 19, 72.0 pātracamasaṃ viṣṭaropahitam adhastāt //
JaimGS, 1, 19, 73.0 viṣṭarau saṃhitāgrau bhavataḥ //
JaimGS, 1, 19, 74.0 ekaviṣṭara uttarataḥ //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
Kauśikasūtra
KauśS, 12, 1, 2.1 atha viṣṭarān kārayati //
KauśS, 12, 1, 13.2 saviṣṭaram āsanam bho iti //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 8.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Mānavagṛhyasūtra
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 9, 8.1 sāvitreṇa viṣṭaraṃ pratigṛhya /
MānGS, 1, 9, 10.1 mā tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 9, 11.1 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
Vārāhagṛhyasūtra
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 11, 9.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 93.0 vṛkṣāsanayor viṣṭaraḥ //
Mahābhārata
MBh, 3, 45, 11.1 tataḥ śakrābhyanujñāta āsane viṣṭarottare /
MBh, 5, 111, 2.2 tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ //
MBh, 13, 91, 14.1 dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ /
MBh, 13, 126, 14.2 upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ //
MBh, 15, 34, 25.1 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram /
MBh, 15, 34, 26.1 te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 24, 19.2 ṛṣidattāṃ ca tad datte viṣṭare samupāviśam //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Kirātārjunīya
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kumārasaṃbhava
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
Liṅgapurāṇa
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
Trikāṇḍaśeṣa
TriKŚ, 2, 40.1 vṛkṣaḥ kāraskaro gacchaḥ palāśī viṣṭaraḥ sthiraḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 30.2 kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān //
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 229.1 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
Garuḍapurāṇa
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 26.1 viṣṭareṇa spṛśed duvyānyāgamaṇḍapasaṃbhṛtān /
GarPur, 1, 48, 68.2 dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha //
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
Kṛṣiparāśara
KṛṣiPar, 1, 137.1 niviṣṭo viṣṭare bhaktaḥ saṃsthāpya jānunī kṣitau /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 24.1 kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ /
Tantrāloka
TĀ, 8, 374.2 yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya //
Haribhaktivilāsa
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //