Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 18, 4, 4.2 svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
Gopathabrāhmaṇa
GB, 1, 3, 1, 2.0 tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhāḥ //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 8.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 9.1 samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Vaitānasūtra
VaitS, 2, 5, 15.1 vimitān niṣkrāmanto japanti ayā viṣṭheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 3.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 22.1 samantaṃ barhis triḥ stṛṇan paryety ayā viṣṭheti //
VārŚS, 1, 7, 4, 54.1 ayā viṣṭheti trir apariṣiñcan pratiparyeti //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 3.1 ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 4, 12, 2.17 saṃrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
Ṛgveda
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //