Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 22.1 satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā /
HBhVil, 1, 24.1 viṣṇvarthadānaṃ vividhopacārā nyūnapūraṇam /
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 96.1 praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram /
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
HBhVil, 1, 114.2 yas tu viṣṇuṃ parityajya mohād anyam upāsate /
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
HBhVil, 1, 116.2 yo mohād viṣṇum anyena hīnadevena durmatiḥ /
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 1, 122.3 sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam //
HBhVil, 1, 125.1 likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ /
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 1, 142.1 viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.10 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 147.13 viṣṇor yat paramaṃ padam //
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 175.3 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 2, 79.1 haṃśaḥ śuciṣad ityādau pratad viṣṇus tataḥ param /
HBhVil, 2, 79.2 tryambakaṃ tat savitur viṣṇur yonim iti kramāt //
HBhVil, 2, 91.1 tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet /
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 141.1 prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet /
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 2, 175.2 tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ //
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 190.2 yajanaṃ devadevasya viṣṇoḥ putravasupradam //
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
HBhVil, 2, 209.3 adhaḥpatre tathā viṣṇum arcayet parameśvaram //
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 226.1 oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā //
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 2, 252.2 viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam /
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /
HBhVil, 3, 40.2 ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ //
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 48.2 tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 65.3 phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama //
HBhVil, 3, 68.2 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
HBhVil, 3, 70.3 vimucyate namas tasmai viṣṇave prabhaviṣṇave //
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 90.1 prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā /
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 3, 101.3 praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret //
HBhVil, 3, 119.3 ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati //
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 183.3 ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam //
HBhVil, 3, 201.2 prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau //
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 3, 277.1 uddhṛtāsi varāheṇa viṣṇunā śatabāhunā /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 297.3 viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ //
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
HBhVil, 4, 3.3 pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet //
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 26.3 cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate //
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.2 upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ /
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 45.2 yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam /
HBhVil, 4, 47.2 dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ //
HBhVil, 4, 86.1 viṣṇuḥ /
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 104.3 viṣṇupādārghyasambhūtā gaṅgā tripathagāminī /
HBhVil, 4, 123.2 tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //
HBhVil, 4, 185.1 dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam /
HBhVil, 4, 196.2 vimānavaram āruhya yāti viṣṇoḥ paraṃ padam //
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 4, 223.1 viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ /
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 252.3 tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ //
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 281.2 viṣṇunāmāṅkitāṃ mudrām aṣṭākṣarasamanvitām /
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 4, 324.2 viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām //
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 4, 333.1 nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam /
HBhVil, 4, 340.1 śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam /
HBhVil, 4, 341.3 śatasāhasrikā nadyām anantā viṣṇusannidhau //
HBhVil, 4, 350.3 yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan //
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 13.4 praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān /
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 71.3 tat tejo hṛdaye nyasya cintayed viṣṇum avyayam //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 143.2 evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā /
HBhVil, 5, 145.4 tataś ca bhagavān iti viṣṇur iti ca /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.13 namo bhagavate brūyād viṣṇave ca padaṃ vadet /
HBhVil, 5, 267.2 saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate //
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 288.2 śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ //
HBhVil, 5, 321.2 kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ /
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
HBhVil, 5, 398.1 kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ /
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 407.2 viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ //
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /