Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
Carakasaṃhitā
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Lalitavistara
LalVis, 4, 17.1 yā kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca /
Mahābhārata
MBh, 3, 185, 50.1 tapasā cātitīvreṇa pratibhāsya bhaviṣyati /
MBh, 12, 52, 7.1 na ca me pratibhā kācid asti kiṃcit prabhāṣitum /
MBh, 12, 228, 26.1 nirdoṣā pratibhā hyenaṃ kṛtsnā samabhivartate /
MBh, 12, 232, 22.1 pratibhām upasargāṃścāpyupasaṃgṛhya yogataḥ /
MBh, 12, 252, 1.3 pratibhā tvasti me kācit tāṃ brūyām anumānataḥ //
MBh, 12, 266, 7.2 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit //
MBh, 12, 304, 14.1 pratibhām apavargaṃ ca pratisaṃhṛtya maithila /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 63.2 sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu //
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
Daśakumāracarita
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
Kirātārjunīya
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kāvyādarśa
KāvĀ, 1, 103.1 naisargikī ca pratibhā śrutaṃ ca bahu nirmalam /
Liṅgapurāṇa
LiPur, 1, 9, 14.2 pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā //
LiPur, 1, 9, 16.2 pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ //
LiPur, 1, 9, 16.2 pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ //
LiPur, 1, 9, 18.1 sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu /
LiPur, 1, 20, 87.1 utpannāḥ pratibhātmāno jagatāṃ sthitihetavaḥ /
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.22 pratibhā yathā /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 4.2, 4.9 sambhavābhāvapratibhaitihyopamāś cāptavacane /
Tantrākhyāyikā
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
TAkhy, 1, 322.1 aho svāmino dharmaśāstraṃ prati pratibhā //
Abhidhānacintāmaṇi
AbhCint, 2, 221.1 pratibhāpratipatprajñāprekṣācidupalabdhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //
Bhāratamañjarī
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
BhāMañj, 5, 265.2 mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ //
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
Kathāsaritsāgara
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 66.2 bhānaṃ bodhaśca hṛllekhaḥ saṃkhyā ca pratibhā ca sā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
Tantrasāra
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 21, 9.0 santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma //
Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 116.1 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
TĀ, 3, 66.2 tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām //
TĀ, 6, 13.2 spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā //
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 11, 78.2 ādyodrekamahattve 'pi pratibhātmani niṣṭhitāḥ //
TĀ, 11, 96.1 svapne 'pi pratibhāmātrasāmānyaprathanābalāt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 2.0 bhāḥ pratibhā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 1.2 jhaṭity ucchalanākārapratibhonmajjanātmakaḥ //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /