Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 4, 26, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 8, 8, 21.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 12, 1, 6.1 viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī /
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /