Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Earth, bhūmi, pṛthivī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti / (1.1) Par.?
sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu // (1.2) Par.?
asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu / (2.1) Par.?
nānāvīryā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ // (2.2) Par.?
yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ / (3.1) Par.?
yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu // (3.2) Par.?
yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ / (4.1) Par.?
yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu // (4.2) Par.?
yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan / (5.1) Par.?
yad
l.s.f.
pūrva
n.p.m.
pūrva
comp.
∞ jana
n.p.m.
vikṛ,
3. pl., Perf.
← viṣṭhā (5.2) [acl]
yad
l.s.f.
deva
n.p.m.
asura
ac.p.m.
abhivartay,
3. pl., Impf.
gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu // (5.2) Par.?
go
g.p.m.
aśva
g.p.m.
vayas
g.s.n.
ca
indecl.
viṣṭhā,
n.s.f.
root
→ vikṛ (5.1) [acl:rel]
bhaga
ac.s.m.
varcas
ac.s.n.
mad
d.p.a.
dhā.
3. sg., Pre. imp.
root
viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī / (6.1) Par.?
viśvambharā
n.s.f.
← bhūmi (6.2) [nmod]
vasu
comp.
∞ dhānī
n.s.f.
∞ vakṣas
n.s.f.
jagant
g.s.n.
niveśana,
n.s.f.
vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu // (6.2) Par.?
bhṛ
Pre. ind., n.s.f.
bhūmi
n.s.f.
→ viśvambharā (6.1) [nmod:appos]
agni
ac.s.m.
indra
comp.
∞ ṛṣabha
n.s.f.
draviṇa
l.s.n.
mad
ac.p.a.
dhā.
3. sg., Pre. imp.
root
yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam / (7.1) Par.?
sā no madhu priyaṃ duhām atho ukṣatu varcasā // (7.2) Par.?
yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ / (8.1) Par.?
yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ / (8.2) Par.?
sā no bhūmis tviṣiṃ balaṃ rāṣṭre dadhātūttame // (8.3) Par.?
yasyām āpaḥ paricarāḥ samānīr ahorātre apramādaṃ kṣaranti / (9.1) Par.?
sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā // (9.2) Par.?
yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame / (10.1) Par.?
indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ / (10.2) Par.?
sā no bhūmir visṛjatāṃ mātā putrāya me payaḥ // (10.3) Par.?
girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu / (11.1) Par.?
babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām / (11.2) Par.?
ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham // (11.3) Par.?
yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ / (12.1) Par.?
tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu // (12.2) Par.?
yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ / (13.1) Par.?
yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt / (13.2) Par.?
sā no bhūmir vardhayad vardhamānā // (13.3) Par.?
yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena / (14.1) Par.?
taṃ no bhūme randhaya pūrvakṛtvari // (14.2) Par.?
tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ / (15.1) Par.?
taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti // (15.2) Par.?
tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam // (16.1) Par.?
viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām / (17.1) Par.?
śivāṃ syonām anu carema viśvahā // (17.2) Par.?
mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe / (18.1) Par.?
mahāṃs tvendro rakṣaty apramādam / (18.2) Par.?
sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana // (18.3) Par.?
agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu / (19.1) Par.?
agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ // (19.2) Par.?
agnir diva ātapaty agner devasyorv antarikṣam / (20.1) Par.?
agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam // (20.2) Par.?
agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu // (21.1) Par.?
bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam / (22.1) Par.?
bhūmyāṃ manuṣyā jīvanti svadhayānnena martyāḥ / (22.2) Par.?
sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu // (22.3) Par.?
yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ / (23.1) Par.?
yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana // (23.2) Par.?
yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe / (24.1) Par.?
amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana // (24.2) Par.?
yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ / (25.1) Par.?
yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu / (25.2) Par.?
kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja mā no dvikṣata kaścana // (25.3) Par.?
śilā bhūmir aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā / (26.1) Par.?
tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ // (26.2) Par.?
yasyāṃ vṛkṣā vānaspatyā dhruvās tiṣṭhanti viśvahā / (27.1) Par.?
pṛthivīṃ viśvadhāyasaṃ dhṛtām acchāvadāmasi // (27.2) Par.?
udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ / (28.1) Par.?
padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām // (28.2) Par.?
vimṛgvarīṃ pṛthivīm āvadāmi kṣamāṃ bhūmiṃ brahmaṇā vāvṛdhānām / (29.1) Par.?
ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme // (29.2) Par.?
śuddhā na āpas tanve kṣarantu yo naḥ syedur apriye taṃ nidadhmaḥ / (30.1) Par.?
pavitreṇa pṛthivi motpunāmi // (30.2) Par.?
yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt / (31.1) Par.?
syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ // (31.2) Par.?
mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta / (32.1) Par.?
svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham // (32.2) Par.?
yāvat te 'bhi vipaśyāmi bhūme sūryeṇa medinā / (33.1) Par.?
tāvan me cakṣur mā meṣṭottarāmuttarāṃ samām // (33.2) Par.?
yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe / (34.1) Par.?
mā hiṃsīs tatra no bhūme sarvasya pratiśīvari // (34.2) Par.?
yat te bhūme vikhanāmi kṣipraṃ tad apirohatu / (35.1) Par.?
mā te marma vimṛgvari mā te hṛdayam arpipam // (35.2) Par.?
grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ / (36.1) Par.?
ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām // (36.2) Par.?
yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ / (37.1) Par.?
parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe // (37.2) Par.?
yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate / (38.1) Par.?
brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave // (38.2) Par.?
yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcchuḥ / (39.1) Par.?
sapta satreṇa vedhaso yajñena tapasā saha // (39.2) Par.?
sā no bhūmir ādiśatu yad dhanaṃ kāmayāmahe / (40.1) Par.?
bhago anuprayuṅktām indra etu purogavaḥ // (40.2) Par.?
yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ / (41.1) Par.?
yudhyante yasyām ākrando yasyām vadati dundubhiḥ / (41.2) Par.?
sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu // (41.3) Par.?
yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ / (42.1) Par.?
bhūmyai parjanyapatnyai namo 'stu varṣamedase // (42.2) Par.?
yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate / (43.1) Par.?
prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu // (43.2) Par.?
nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me / (44.1) Par.?
vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā // (44.2) Par.?
janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam / (45.1) Par.?
sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī // (45.2) Par.?
yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye / (46.1) Par.?
krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa // (46.2) Par.?
ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave / (47.1) Par.?
yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa // (47.2) Par.?
malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ / (48.1) Par.?
varāheṇa pṛthivī saṃvidānā sūkarāya vijihīte mṛgāya // (48.2) Par.?
ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti / (49.1) Par.?
ulaṃ vṛkaṃ pṛthivi ducchunām ita ṛkṣīkāṃ rakṣo apabādhayāsmat // (49.2) Par.?
ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ / (50.1) Par.?
piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya // (50.2) Par.?
yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi / (51.1) Par.?
yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān / (51.2) Par.?
vātasya pravām upavām anuvāty arciḥ // (51.3) Par.?
yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi / (52.1) Par.?
varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani // (52.2) Par.?
dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ / (53.1) Par.?
agniḥ sūrya āpo medhāṃ viśve devāś ca saṃdaduḥ // (53.2) Par.?
aham asmi sahamāna uttaro nāma bhūmyām / (54.1) Par.?
abhīṣāḍ asmi viśvāṣāḍ āśāmāśāṃ viṣāsahiḥ // (54.2) Par.?
ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam / (55.1) Par.?
ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ // (55.2) Par.?
ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām / (56.1) Par.?
ye saṃgrāmāḥ samitayas teṣu cāru vadema te // (56.2) Par.?
aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata / (57.1) Par.?
mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām // (57.2) Par.?
yad vadāmi madhumat tad vadāmi yad īkṣe tad vananti mā / (58.1) Par.?
tviṣīmān asmi jūtimān avānyān hanmi dodhataḥ // (58.2) Par.?
śantivā surabhiḥ syonā kīlālodhnī payasvatī / (59.1) Par.?
bhūmir adhibravītu me pṛthivī payasā saha // (59.2) Par.?
yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām / (60.1) Par.?
bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ // (60.2) Par.?
tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā / (61.1) Par.?
yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya // (61.2) Par.?
upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ / (62.1) Par.?
upastha
n.p.m.
tvad
g.s.a.
anamīva
n.p.m.
mad
d.p.a.
as
3. pl., Pre. imp.
prasū.
PPP, n.p.m.
root
dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma // (62.2) Par.?
dīrgha
ac.s.n.
mad
g.p.a.
āyus
ac.s.n.
pratibudh
Pre. ind., n.p.m.
mad
n.p.a.
tvad
d.s.a.
bali
comp.
∞ hṛt
n.p.m.
root
as.
1. pl., Pre. opt.
bhūme mātar nidhehi mā bhadrayā supratiṣṭhitam / (63.1) Par.?
saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām // (63.2) Par.?
Duration=0.25869417190552 secs.