Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 12.0 eṣā pratiṣṭhā //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 21.1 iyaṃ vā asyai pratiṣṭhā //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 1, 3, 4.10 pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati /
TS, 2, 1, 4, 7.7 te evainam pratiṣṭhāṃ gamayataḥ /
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 2, 1, 5, 3.2 paśūn eva prajātān pratiṣṭhāṃ gamayati /
TS, 3, 4, 3, 3.3 dyāvāpṛthivyām ālabheta kṛṣamāṇaḥ pratiṣṭhākāmaḥ /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 1, 8, 51.1 atho pratiṣṭhām eva //
TS, 5, 1, 8, 52.1 pratiṣṭhā hy ekaviṃśaḥ //
TS, 5, 2, 2, 44.1 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 2, 3, 49.1 pratiṣṭhā vā ekaviṃśaḥ //
TS, 5, 2, 3, 50.1 pratiṣṭhā gārhapatyaḥ //
TS, 5, 2, 3, 51.1 ekaviṃśasyaiva pratiṣṭhāṃ gārhapatyam anupratitiṣṭhati //
TS, 5, 2, 9, 18.1 pratiṣṭhām evainad gamayati //
TS, 5, 2, 9, 22.1 pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 3, 3, 19.1 pratiṣṭhā vā ekaviṃśaḥ //
TS, 5, 3, 3, 35.1 yad dve pratiṣṭhā tena //
TS, 5, 3, 3, 61.1 pratiṣṭhā trayastriṃśa iti paścāt //
TS, 5, 3, 4, 22.1 pratiṣṭhā vā ekaviṃśaḥ //
TS, 5, 3, 4, 44.1 pratiṣṭhā vā aditiḥ //
TS, 5, 3, 4, 45.1 pratiṣṭhā pūṣā //
TS, 5, 3, 4, 46.1 pratiṣṭhā triṇavaḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 4, 2, 14.0 saṃvatsaro vā etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 7, 30.0 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 5, 6, 33.0 yo vā iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 35.0 eṣā vā iṣṭakānām pratiṣṭhā //
TS, 5, 7, 3, 4.1 pratiṣṭhāṃ veda praty eva tiṣṭhati /
TS, 6, 2, 6, 23.0 pratiṣṭhite devayajane yājayet pratiṣṭhākāmam //
TS, 6, 2, 8, 14.0 te paśūn vittvākāmayanta pratiṣṭhāṃ vindemahīti //
TS, 6, 2, 8, 17.0 ta imām pratiṣṭhām avindanta //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 10, 56.0 ekaviṃśaticchadi pratiṣṭhākāmasya //
TS, 6, 2, 10, 57.0 ekaviṃśa stomānām pratiṣṭhā pratiṣṭhityai //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 6.2 ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati /
TS, 6, 3, 3, 6.8 ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai /
TS, 6, 3, 3, 6.8 ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai /
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 7, 5, 3, 2.3 anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti /