Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 51.1 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam /
Rām, Bā, 1, 52.2 giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā //
Rām, Bā, 3, 15.2 pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham //
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Ār, 57, 9.2 pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam //
Rām, Ki, 12, 1.2 pratyayārthaṃ mahātejā rāmo jagrāha kārmukam //
Rām, Ki, 59, 2.2 janitapratyayo harṣāt saṃpātiḥ punar abravīt //
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Su, 34, 1.2 abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt //
Rām, Su, 35, 36.2 tato vardhitum ārebhe sītāpratyayakāraṇāt //
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Yu, 93, 5.2 yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ //
Rām, Yu, 102, 4.1 pūrvakāt pratyayāccāham ukto viśvastayā tayā /
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Yu, 106, 14.1 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ /
Rām, Utt, 86, 5.2 pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu //
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /