Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata / (1.1) Par.?
prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm // (1.2) Par.?
evam etanmahābhāga yathā vadasi dharmavit / (2.1) Par.?
pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ // (2.2) Par.?
pratyayo hi purā datto vaidehyā surasaṃnidhau / (3.1) Par.?
seyaṃ lokabhayād brahmann apāpetyabhijānatā / (3.2) Par.?
parityaktā mayā sītā tad bhavān kṣantum arhati // (3.3) Par.?
jānāmi cemau putrau me yamajātau kuśīlavau / (4.1) Par.?
śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me // (4.2) Par.?
abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ / (5.1) Par.?
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ // (5.2) Par.?
ādityā vasavo rudrā viśve devā marudgaṇāḥ / (6.1) Par.?
aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā / (6.2) Par.?
sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ // (6.3) Par.?
tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ / (7.1) Par.?
taṃ janaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ // (7.2) Par.?
tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ / (8.1) Par.?
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā // (8.2) Par.?
sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī / (9.1) Par.?
abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī // (9.2) Par.?
yathāhaṃ rāghavād anyaṃ manasāpi na cintaye / (10.1) Par.?
tathā me mādhavī devī vivaraṃ dātum arhati // (10.2) Par.?
tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam / (11.1) Par.?
bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam // (11.2) Par.?
dhriyamāṇaṃ śirobhistannāgair amitavikramaiḥ / (12.1) Par.?
divyaṃ divyena vapuṣā sarvaratnavibhūṣitam // (12.2) Par.?
tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm / (13.1) Par.?
svāgatenābhinandyainām āsane copaveśayat // (13.2) Par.?
tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam / (14.1) Par.?
puṇyavṛṣṭir avicchinnā divyā sītām avākirat // (14.2) Par.?
sādhukāraśca sumahān devānāṃ sahasotthitaḥ / (15.1) Par.?
sādhu sādhviti vai sīte yasyāste śīlam īdṛśam // (15.2) Par.?
evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ / (16.1) Par.?
vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam // (16.2) Par.?
yajñavāṭagatāś cāpi munayaḥ sarva eva te / (17.1) Par.?
rājānaśca naravyāghrā vismayānnoparemire // (17.2) Par.?
antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ / (18.1) Par.?
dānavāśca mahākāyāḥ pātāle pannagādhipāḥ // (18.2) Par.?
kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ / (19.1) Par.?
kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ // (19.2) Par.?
sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ / (20.1) Par.?
taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat // (20.2) Par.?
Duration=0.084819793701172 secs.