Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mūlamadhyamakārikāḥ
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Nāradasmṛti
Prasannapadā
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Ayurvedarasāyana
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Saddharmapuṇḍarīkasūtra

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 1.0 dhātusambandhe pratyayāḥ //
Carakasaṃhitā
Ca, Sū., 1, 64.2 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 2.1 catvāraḥ pratyayā hetur ārambaṇam anantaram /
MMadhKār, 1, 4.2 pratyayā nākriyāvantaḥ kriyāvantaśca santyuta //
MMadhKār, 1, 5.1 utpadyate pratītyemān itīme pratyayāḥ kila /
MMadhKār, 1, 13.1 phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ /
Bodhicaryāvatāra
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
Divyāvadāna
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Laṅkāvatārasūtra
LAS, 2, 142.2 pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
LAS, 2, 143.44 utpadyante nirudhyante pratyayā eva kalpitāḥ //
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 154.1 asākṣipratyayās tv anye ṣaḍvivādāḥ prakīrtitāḥ /
NāSmṛ, 2, 1, 157.2 asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Prasannapadā zu MMadhKār, 1, 3.2, 22.0 tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Garuḍapurāṇa
GarPur, 1, 72, 10.2 ta eva pratyayā dṛṣṭā indranīlamaṇerapi //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 25.1 pratyayāstadupādānāste 'ṣṭau nava caturguṇāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 4.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 18.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayas trayaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //