Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Varāhapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracūḍāmaṇi
Haribhaktivilāsa

Gautamadharmasūtra
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
Mahābhārata
MBh, 5, 38, 1.3 pratyutthānābhivādābhyāṃ punastān pratipadyate //
MBh, 7, 57, 3.1 pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ /
MBh, 12, 138, 49.1 pratyutthānābhivādābhyāṃ saṃpradānena kasyacit /
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 193, 23.2 jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam //
MBh, 13, 107, 32.2 pratyutthānābhivādābhyāṃ punastān pratipadyate //
Manusmṛti
ManuS, 2, 120.2 pratyutthānābhivādābhyāṃ punas tān pratipadyate //
ManuS, 2, 210.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
Rāmāyaṇa
Rām, Ay, 94, 58.1 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 30.2 asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
Varāhapurāṇa
VarPur, 27, 8.2 tasya saṃdarśanād rudraḥ pratyutthānādikāḥ kriyāḥ /
Viṣṇusmṛti
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 12.2 pratyutthānābhivādārhe vācāpy akṛta nocitam //
Bhāratamañjarī
BhāMañj, 13, 914.2 pratyutthānādikaṃ tāṃśca kurvantyuccairvadanti ca //
Rasendracūḍāmaṇi
RCūM, 15, 34.1 svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /
Haribhaktivilāsa
HBhVil, 1, 87.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /