Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 4, 1, 12.0 yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti //
BaudhŚS, 4, 6, 30.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 6, 69.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 8, 21, 13.0 pathyām amutra svastiṃ prathamāṃ yajati tām ihopottamāṃ yajati //
BaudhŚS, 10, 23, 4.0 ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 11.0 gāyatrīprātaḥsavanaḥ prathamas trirātras triṣṭuṅmādhyaṃdino jagattṛtīyasavanaḥ //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 22, 12.0 tāsāṃ sakṛtparītānāṃ prathamāṃ vācayati //
BaudhŚS, 16, 23, 3.1 dvitīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 5.1 tṛtīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 25, 1.0 tāyate prathame 'hann agniṣṭomaḥ //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 13.0 ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //