Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturo vīrān avarurutsamānaś catūrātrāya dīkṣate // (1) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (2) Par.?
tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam // (3) Par.?
eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ // (4) Par.?
chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam // (5) Par.?
atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti // (6) Par.?
etān kāmān avarurutsamānaś catūrātrāya dīkṣate // (7) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (8) Par.?
tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam // (9) Par.?
eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ // (10) Par.?
chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam // (11) Par.?
puṣṭikāmaś catūrātrāya dīkṣate // (12) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (13) Par.?
atha vai bhavati // (14) Par.?
puroḍāśinya upasado bhavantīti // (15) Par.?
prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti // (16) Par.?
dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti // (17) Par.?
tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti // (18) Par.?
tasya trivṛtsaptadaśau viparyāsaṃ stomau bhavataḥ // (19) Par.?
prāṇo vai trivṛd annam // (20) Par.?
saptadaśaḥ prajāpatiḥ // (21) Par.?
prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata // (22) Par.?
prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate // (23) Par.?
tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam // (24) Par.?
eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ // (25) Par.?
chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam // (26) Par.?
Duration=0.05524206161499 secs.