Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 2, 5, 12.0 prathamasyeṣuparyayaṇāni //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 3, 2.0 dakṣiṇam uṣṭāraṃ prathamaṃ yunakti //
KauśS, 3, 4, 9.0 prāvṛṣi prathamadhārasyendrāya trir juhoti //
KauśS, 4, 2, 35.0 prathamena mantroktaṃ badhnāti //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
KauśS, 4, 12, 26.0 prathamena vakṣaṇāsu mantroktam //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 10, 22.0 annaṃ dadāti prathamam //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 8, 3, 20.1 tām atyāsarat prathameti yathoktaṃ dohayitvopasiñcati //
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 9, 2, 2.1 prathamayā manthati //
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 22.0 teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 9.1 hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati /
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 2.1 manāyai tantuṃ prathamaṃ paśyed anyā atanvata /
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //