Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Liṅgapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 27, 4.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ savitā dadhātu /
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 102, 3.1 catasro diśaḥ pradiśo ha pañca ṣaḍ urvīr āhū rajaso vimānīḥ /
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 13, 2, 34.1 citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan /
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 1.1 yā daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe /
Kauśikasūtra
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
Taittirīyasaṃhitā
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
Taittirīyāraṇyaka
TĀ, 5, 8, 3.10 pañca pradiśo gacchety āha //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
Ṛgveda
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
Mahābhārata
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 163, 15.8 gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ /
MBh, 3, 161, 10.2 samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca //
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 52, 5.2 diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ //
MBh, 4, 61, 10.2 vyanādayat sa pradiśo diśaḥ khaṃ bhuvaṃ ca pārtho dviṣatāṃ nihantā //
MBh, 5, 15, 28.1 sa diśaḥ pradiśaścaiva parvatāṃśca vanāni ca /
MBh, 5, 69, 1.3 vibhrājamānaṃ vapuṣā pareṇa prakāśayantaṃ pradiśo diśaśca //
MBh, 6, 68, 18.2 khaṃ diśaḥ pradiśaścaiva bhāsayāmāsur ojasā /
MBh, 6, 89, 6.2 diśaḥ khaṃ pradiśaścaiva nādayan bhairavasvanaḥ //
MBh, 6, 112, 67.2 nādayan sa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ //
MBh, 7, 7, 34.1 dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan /
MBh, 7, 17, 3.1 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot /
MBh, 7, 40, 21.2 vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan //
MBh, 7, 43, 19.1 diśo vicaratastasya sarvāśca pradiśastathā /
MBh, 7, 102, 62.3 diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt //
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 172, 22.1 diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ /
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 21, 15.2 śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā //
MBh, 8, 24, 69.2 diśaś ca pradiśaś caiva parivāraṃ rathasya hi //
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 11, 62.2 diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ //
MBh, 9, 14, 17.2 diśaśca pradiśaścaiva kampayānāṃśca medinīm /
MBh, 14, 65, 10.2 āviśya pradiśaḥ sarvāḥ punar eva vyupāramat //
Rāmāyaṇa
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Yu, 34, 21.2 diśaścakāra vimalāḥ pradiśaśca mahābalaḥ //
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Śira'upaniṣad
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
Liṅgapurāṇa
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //