Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duryodhano mahārāja dhṛṣṭadyumnaśca pārṣataḥ / (1.2) Par.?
cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam // (1.3) Par.?
tayor āsanmahārāja śaradhārāḥ sahasraśaḥ / (2.1) Par.?
ambudānāṃ yathā kāle jaladhārāḥ samantataḥ // (2.2) Par.?
rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ / (3.1) Par.?
droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ // (3.2) Par.?
dhṛṣṭadyumnastu samare balavān dṛḍhavikramaḥ / (4.1) Par.?
saptatyā viśikhānāṃ vai duryodhanam apīḍayat // (4.2) Par.?
pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha / (5.1) Par.?
mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam // (5.2) Par.?
sa taiḥ parivṛtaḥ śūraiḥ sarvato 'tirathair bhṛśam / (6.1) Par.?
vyacarat samare rājan darśayan hastalāghavam // (6.2) Par.?
śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham / (7.1) Par.?
prabhadrakaiḥ samāyukto yodhayāmāsa dhanvinau // (7.2) Par.?
tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate / (8.1) Par.?
prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane // (8.2) Par.?
śalyastu śaravarṣāṇi vimuñcan sarvatodiśam / (9.1) Par.?
pāṇḍavān pīḍayāmāsa sasātyakivṛkodarān // (9.2) Par.?
tathobhau ca yamau yuddhe yamatulyaparākramau / (10.1) Par.?
yodhayāmāsa rājendra vīryeṇa ca balena ca // (10.2) Par.?
śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe / (11.1) Par.?
trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ // (11.2) Par.?
tatastu nakulaḥ śūro dharmarāje prapīḍite / (12.1) Par.?
abhidudrāva vegena mātulaṃ mādrinandanaḥ // (12.2) Par.?
saṃchādya samare śalyaṃ nakulaḥ paravīrahā / (13.1) Par.?
vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare // (13.2) Par.?
sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ / (14.1) Par.?
svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ // (14.2) Par.?
śalyastu pīḍitastena svasrīyeṇa mahātmanā / (15.1) Par.?
nakulaṃ pīḍayāmāsa patribhir nataparvabhiḥ // (15.2) Par.?
tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ / (16.1) Par.?
sahadevaśca mādreyo madrarājam upādravan // (16.2) Par.?
tān āpatata evāśu pūrayānān rathasvanaiḥ / (17.1) Par.?
diśaśca pradiśaścaiva kampayānāṃśca medinīm / (17.2) Par.?
pratijagrāha samare senāpatir amitrajit // (17.3) Par.?
yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ / (18.1) Par.?
sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ // (18.2) Par.?
tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ / (19.1) Par.?
madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa / (19.2) Par.?
tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ // (19.3) Par.?
athānyad dhanur ādāya mādrīputro mahārathaḥ / (20.1) Par.?
madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ // (20.2) Par.?
yudhiṣṭhirastu madreśaṃ sahadevaśca māriṣa / (21.1) Par.?
daśabhir daśabhir bāṇair urasyenam avidhyatām // (21.2) Par.?
bhīmasenastataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ / (22.1) Par.?
madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ // (22.2) Par.?
madrarājastataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ / (23.1) Par.?
vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām // (23.2) Par.?
athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa / (24.1) Par.?
hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave // (24.2) Par.?
virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ / (25.1) Par.?
viśikhānāṃ śatenainam ājaghāna samantataḥ // (25.2) Par.?
mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam / (26.1) Par.?
yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ // (26.2) Par.?
tatrādbhutam apaśyāma madrarājasya pauruṣam / (27.1) Par.?
yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge // (27.2) Par.?
athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ / (28.1) Par.?
pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān / (28.2) Par.?
abhidudrāva vegena madrāṇām adhipaṃ balī // (28.3) Par.?
āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ / (29.1) Par.?
pratyudyayau rathenaiva matto mattam iva dvipam // (29.2) Par.?
sa saṃnipātastumulo babhūvādbhutadarśanaḥ / (30.1) Par.?
sātyakeścaiva śūrasya madrāṇām adhipasya ca / (30.2) Par.?
yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ // (30.3) Par.?
sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam / (31.1) Par.?
vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt // (31.2) Par.?
madrarājastu subhṛśaṃ viddhastena mahātmanā / (32.1) Par.?
sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ // (32.2) Par.?
tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam / (33.1) Par.?
abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā // (33.2) Par.?
tata āsīt parāmardastumulaḥ śoṇitodakaḥ / (34.1) Par.?
śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām // (34.2) Par.?
teṣām āsīnmahārāja vyatikṣepaḥ parasparam / (35.1) Par.?
siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge // (35.2) Par.?
teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat / (36.1) Par.?
antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā // (36.2) Par.?
śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ / (37.1) Par.?
abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ // (37.2) Par.?
tatra rājañ śarair muktair nirmuktair iva pannagaiḥ / (38.1) Par.?
svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśastathā // (38.2) Par.?
tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ / (39.1) Par.?
yad ekaḥ samare śūro yodhayāmāsa vai bahūn // (39.2) Par.?
madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ / (40.1) Par.?
saṃpatadbhiḥ śarair ghorair avākīryata medinī // (40.2) Par.?
tatra śalyarathaṃ rājan vicarantaṃ mahāhave / (41.1) Par.?
apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye // (41.2) Par.?
Duration=0.16040802001953 secs.