Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 4, 15, 37.1 teṣāṃ ca pradyumnacārudeṣṇasāmbādayaḥ trayodaśa pradhānāḥ //
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 5, 18, 58.2 pradyumnāya namastubhyam aniruddhāya te namaḥ //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 27, 1.3 śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 27, 13.2 pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā //
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 27, 22.1 asminvayasi putro me pradyumno yadi jīvati /
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 32, 1.2 pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitāstava /
ViPur, 5, 32, 6.1 pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 5, 32, 23.1 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 33, 26.1 garuḍakṣatavāhaśca pradyumnāstranipīḍitaḥ /
ViPur, 5, 37, 41.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /