Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Rasārṇavakalpa

Mahābhārata
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 6, 13, 36.1 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
Rāmāyaṇa
Rām, Ār, 70, 10.1 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
Kirātārjunīya
Kir, 5, 12.1 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ /
Liṅgapurāṇa
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
Matsyapurāṇa
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
Bhāratamañjarī
BhāMañj, 1, 1025.1 rājahaṃsaprabhaiḥ śubhracāmaraiḥ parisarpibhiḥ /
BhāMañj, 14, 200.1 ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ /
Kathāsaritsāgara
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
Rasārṇava
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
Ānandakanda
ĀK, 1, 23, 388.1 patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ /
Rasārṇavakalpa
RAK, 1, 194.2 patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ //