Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 25, 28.1 pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye /
LiPur, 1, 26, 7.2 japtvā pradakṣiṇaṃ paścāttriḥ kṛtvā ca vibhāvasoḥ //
LiPur, 1, 27, 52.2 stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam //
LiPur, 1, 31, 21.2 tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam //
LiPur, 1, 52, 8.2 giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam //
LiPur, 1, 57, 9.1 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam /
LiPur, 1, 77, 49.1 tasmācchataguṇaṃ puṇyaṃ sparśanaṃ ca pradakṣiṇam /
LiPur, 1, 77, 65.1 pradakṣiṇatrayaṃ kuryādyaḥ prāsādaṃ samantataḥ /
LiPur, 1, 79, 20.2 kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ //
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 92, 180.1 sārdhaṃ pradakṣiṇaṃ kṛtvā prārthayelliṅgam uttamam /
LiPur, 1, 103, 61.2 triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
LiPur, 1, 108, 5.2 bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam //
LiPur, 2, 21, 41.2 pradakṣiṇatrayaṃ kṛtvā rudrādhyāyena vā punaḥ //
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 24, 38.2 sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ //
LiPur, 2, 24, 39.1 pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
LiPur, 2, 25, 47.1 caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 28, 66.2 viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām //
LiPur, 2, 38, 8.2 iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam //
LiPur, 2, 48, 40.1 kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /