Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
chariots of other planets
aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ / (1.2) Par.?
vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ // (1.3) Par.?
daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ / (2.1) Par.?
śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ // (2.2) Par.?
aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ / (3.1) Par.?
jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ // (3.2) Par.?
ratha āpomayairaśvairdaśabhistu sitetaraiḥ / (4.1) Par.?
svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ // (4.2) Par.?
sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ / (5.1) Par.?
etena bhrāmyamāṇāś ca yathāyogaṃ vrajanti vai // (5.2) Par.?
yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ / (6.1) Par.?
sarve dhruvanibaddhāś ca bhramanto bhrāmayanti tam // (6.2) Par.?
alātacakravadyānti vātacakreritāni tu / (7.1) Par.?
yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ // (7.2) Par.?
nakṣatrasūryāś ca tathā grahatārāgaṇaiḥ saha / (8.1) Par.?
unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi // (8.2) Par.?
dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam / (9.1) Par.?
prayānti ceśvaraṃ draṣṭuṃ meḍhībhūtaṃ dhruvaṃ divi // (9.2) Par.?
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ / (10.1) Par.?
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // (10.2) Par.?
dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ / (11.1) Par.?
tulyastayostu svarbhānurbhūtvādhastātprasarpati // (11.2) Par.?
uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim / (12.1) Par.?
svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam // (12.2) Par.?
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate / (13.1) Par.?
viṣkambhānmaṇḍalāccaiva yojanācca pramāṇataḥ // (13.2) Par.?
bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ / (14.1) Par.?
pādahīnau vakrasaurī tathāyāmapramāṇataḥ // (14.2) Par.?
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ / (15.1) Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // (15.2) Par.?
budhena tāni tulyāni vistārānmaṇḍalādapi / (16.1) Par.?
prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit // (16.2) Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparam / (17.1) Par.?
śatāni pañca catvāri trīṇi dve caiva yojane // (17.2) Par.?
sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu / (18.1) Par.?
yojanadvayamātrāṇi tebhyo hrasvaṃ na vidyate // (18.2) Par.?
upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ / (19.1) Par.?
sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ // (19.2) Par.?
tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ / (20.1) Par.?
sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ // (20.2) Par.?
tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ / (21.1) Par.?
dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ // (21.2) Par.?
saptāśvasyaiva sūryasya nīcoccatvamanukramāt / (22.1) Par.?
uttarāyaṇamārgastho yadā parvasu candramāḥ // (22.2) Par.?
uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ / (23.1) Par.?
tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ // (23.2) Par.?
bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā / (24.1) Par.?
dadṛśe ca yathākālaṃ śīghramastamupaiti ca // (24.2) Par.?
tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ / (25.1) Par.?
dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca // (25.2) Par.?
jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ / (26.1) Par.?
samānakālāstamayau viṣuvatsu samodayau // (26.2) Par.?
uttarāsu ca vīthīṣu vyantarāstamanodayau / (27.1) Par.?
paurṇimāvāsyayor jñeyau jyotiścakrānuvartinau // (27.2) Par.?
dakṣiṇāyanamārgastho yadā carati raśmivān / (28.1) Par.?
grahāṇāṃ caiva sarveṣāṃ sūryo'dhastāt prasarpati // (28.2) Par.?
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī / (29.1) Par.?
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // (29.2) Par.?
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ / (30.1) Par.?
vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ // (30.2) Par.?
tasmācchanaiścaraścordhvaṃ tasmātsaptarṣimaṇḍalam / (31.1) Par.?
ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ // (31.2) Par.?
taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt / (32.1) Par.?
dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca // (32.2) Par.?
grahanakṣatratārāsu upariṣṭādyathākramam / (33.1) Par.?
grahāś ca candrasūryau ca yutau divyena tejasā // (33.2) Par.?
nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt / (34.1) Par.?
grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ // (34.2) Par.?
samāgame ca bhede ca paśyanti yugapatprajāḥ / (35.1) Par.?
ṛtavaḥ ṣaṭ smṛtāḥ sarve samāgacchanti pañcadhā // (35.2) Par.?
parasparāsthitā hyete yujyante ca parasparam / (36.1) Par.?
asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ // (36.2) Par.?
evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ / (37.1) Par.?
bhāskarapramukhānāṃ ca yathādṛṣṭaṃ yathāśrutam // (37.2) Par.?
grahādhipatye bhagavān brahmaṇā padmayoninā / (38.1) Par.?
abhiṣiktaḥ sahasrāṃśū rudreṇa tu yathā guhaḥ // (38.2) Par.?
tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi / (39.1) Par.?
ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye // (39.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ // (40.1) Par.?
Duration=0.21996903419495 secs.