Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 17, 88.1 dahati tvacamutthāne tṛṣṇāmohajvarapradā /
Ca, Cik., 1, 3, 47.1 saṃvatsaraprayogeṇa medhāsmṛtibalapradā /
Ca, Cik., 1, 3, 47.2 bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī //
Mahābhārata
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 134, 45.1 agnikāryaparā nityaṃ sadā puṣpabalipradā /
Amarakośa
AKośa, 2, 566.2 sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 35.1 rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā /
AHS, Sū., 6, 154.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
AHS, Utt., 13, 41.2 rasakriyeyam acirād andhānāṃ darśanapradā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 37.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
Kūrmapurāṇa
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 80.1 śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā /
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 121.2 niḥsaṃkalpā nirātaṅkā vinayā vinayapradā //
KūPur, 1, 11, 185.2 vibhrājamānā durjñeyā jyotiṣṭomaphalapradā //
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
Liṅgapurāṇa
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 82, 18.1 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā /
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 87, 9.2 pañcavaktrā mahābhāgā jagatāmabhayapradā //
Matsyapurāṇa
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 62, 33.2 uktānantatṛtīyaiṣā sadānantaphalapradā //
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 77, 15.1 śarkarāsaptamī ceyaṃ vājimedhaphalapradā /
Viṣṇusmṛti
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
Garuḍapurāṇa
GarPur, 1, 32, 41.1 sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
Kṛṣiparāśara
KṛṣiPar, 1, 229.2 asmābhirmānitā sarvaiḥ sāsmān pātu śubhapradā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 10.2 sudhāvadamṛtā jñeyā vijayā vijayapradā //
MPālNigh, Abhayādivarga, 22.1 sarā buddhipradāyuṣyā cakṣuṣyā bṛṃhaṇī laghuḥ /
MPālNigh, Abhayādivarga, 70.1 vṛddhirgarbhapradā śītā vṛṣyā kāsakṣayāmanut /
MPālNigh, Abhayādivarga, 108.2 gopavallī tejanī ca mūrvā vṛṣyā balapradā /
MPālNigh, Abhayādivarga, 190.3 atyuṣṇā dāmanī tīkṣṇā vahnibuddhismṛtipradā //
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, Abhayādivarga, 311.2 balā viṣaśleṣmakṛminudvijayapradā //
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
MPālNigh, 2, 35.2 dṛṣṭimāndyapradā laghvī śukravātakaphāpahā //
Mātṛkābhedatantra
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 26.2 tadākhyā devatā proktā caturvargaphalapradā //
MBhT, 13, 8.2 yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā //
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
Narmamālā
KṣNarm, 1, 29.2 yathā svargapradā gaṅgā tathaiṣā narakapradā //
KṣNarm, 1, 29.2 yathā svargapradā gaṅgā tathaiṣā narakapradā //
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
Rasaratnasamuccaya
RRS, 3, 66.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
Rasaratnākara
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 3, 161.1 pracaṇḍakhecarīnāmnī guṭikā khe gatipradā /
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, Ras.kh., 3, 188.1 vedhikā daśakoṭīnāṃ sā sadākhyapadapradā /
RRĀ, Ras.kh., 3, 188.2 guṭikārbudavedhī yā sā śrīkaṇṭhapadapradā //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
Rasendracintāmaṇi
RCint, 8, 101.0 raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //
Rasendracūḍāmaṇi
RCūM, 11, 52.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //
Rasārṇava
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā /
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Pipp., 228.1 śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca /
RājNigh, Śat., 94.2 balavīryapradā puṣṭikapharogaviśodhanī //
RājNigh, Mūl., 116.1 musalī madhurā śītā vṛṣyā puṣṭibalapradā /
RājNigh, Mūl., 163.2 guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā //
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Śālm., 129.2 niḥśreṇikā nīrasoṣṇā paśūnām abalapradā //
RājNigh, Śālm., 150.1 śūlī tu picchilā coṣṇā gurur gaulyā balapradā /
RājNigh, Āmr, 29.2 dāhaśramātisāraghnī vīryapuṣṭibalapradā //
RājNigh, Pānīyādivarga, 105.2 vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
Skandapurāṇa
SkPur, 19, 22.1 viśvāmitreṇa sā śaptā nadī lokasukhapradā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
Tantrāloka
TĀ, 1, 118.1 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
TĀ, 6, 24.1 prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā yā prakīrtitā /
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā yā prakīrtitā /
TĀ, 19, 1.1 atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 mahāmokṣapradā devī tasmānmāyā prakīrtitā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 drutasiddhipradā vidyā vahnijāyā parā manuḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.2 brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā //
Ānandakanda
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 10, 114.1 āyuṣyapradā puṇyā nāgāyutabalapradā /
ĀK, 1, 10, 114.1 āyuṣyapradā puṇyā nāgāyutabalapradā /
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 10, 124.2 mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām //
ĀK, 1, 15, 267.2 bahupratānā svarṇābhā phalabījā śubhapradā //
ĀK, 1, 15, 409.1 maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
Āryāsaptaśatī
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Abhinavacintāmaṇi
ACint, 1, 113.2 kāmāhlādavisāriṇī śramaharā tiktātivahnipradā //
Bhāvaprakāśa
BhPr, 6, 2, 28.4 nimajjetsā praśastā ca kathitātiguṇapradā //
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
BhPr, 6, 2, 142.1 vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā /
BhPr, 6, 2, 173.2 atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā //
BhPr, 6, Karpūrādivarga, 89.2 māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
Gheraṇḍasaṃhitā
GherS, 5, 83.2 saṃtyajya viṣayān sarvān manomūrchā sukhapradā //
Haribhaktivilāsa
HBhVil, 5, 299.3 pāṇḍarā pāpadahanī pītā putraphalapradā //
HBhVil, 5, 329.3 matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 354.2 yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā //
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 69.2 recayen mūrchākhyeyaṃ manomūrchā sukhapradā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.2 kṛpāṃ karoti sā yasmāllokānāmabhayapradā //
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 19, 15.3 narmadā dharmadā nṝṇāṃ svargaśarmabalapradā //
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 60, 71.2 ravitīrthe viśeṣeṇa revā puṇyaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 140, 1.3 yatra siddhā mahābhāgā nandā devī varapradā //
SkPur (Rkh), Revākhaṇḍa, 209, 17.2 athavā vidyayā vidyā bhavatīha phalapradā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 48.2 tataḥ siddhā bhaved devi vicitrā vāñchitapradā //
UḍḍT, 9, 54.3 tataḥ siddhā bhaved devi vikalā vāñchitapradā //