Occurrences

Avadānaśataka
Aṣṭādhyāyī
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyālaṃkāra
Laṅkāvatārasūtra
Nyāyabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Spandakārikānirṇaya
Tantrasāra
Janmamaraṇavicāra

Avadānaśataka
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 135.0 na anadyatanavat kriyāprabandhasāmīpyayoḥ //
Amarakośa
AKośa, 1, 181.2 prabandhakalpanā kathā pravahlikā prahelikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
Kirātārjunīya
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kāvyālaṃkāra
KāvyAl, 3, 52.1 bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam /
Laṅkāvatārasūtra
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.2 dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaśca /
LAS, 2, 100.3 dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca /
LAS, 2, 101.3 prabandhanirodhaḥ punarmahāmate yasmācca pravartate /
LAS, 2, 101.15 tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.17 kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
Suśrutasaṃhitā
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //