Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Ṛtusaṃhāra
Kathāsaritsāgara
Tantrasāra
Āryāsaptaśatī
Śukasaptati
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 7, 32, 5.1 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt /
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya vā /
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 344, 9.1 tataḥ prabhātasamaye so 'tithistena pūjitaḥ /
Rāmāyaṇa
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
Divyāvadāna
Divyāv, 18, 549.1 sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati //
Matsyapurāṇa
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
MPur, 175, 56.1 prabhātakāle samprāpte kāṅkṣitavye samāgame /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Tantrākhyāyikā
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
Kathāsaritsāgara
KSS, 5, 1, 93.1 sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
Tantrasāra
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
Āryāsaptaśatī
Āsapt, 2, 500.2 baddham aliṃ ca nalinyāḥ prabhātasandhyāpasārayati //
Śukasaptati
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 29.2 prabhātasamaye prāpto mahādāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 109.2 tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
Uḍḍāmareśvaratantra
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /