Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 82, 104.3 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā //
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 5, 39, 45.2 prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā //
MBh, 6, BhaGī 13, 16.2 bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca //
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 278, 8.2 prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ //
MBh, 12, 289, 28.2 vimokṣaprabhaviṣṇutvam upapannam asaṃśayam //
MBh, 12, 314, 14.2 rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā //
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 14, 55, 1.3 yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave //