Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Maṇimāhātmya
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
Buddhacarita
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
Carakasaṃhitā
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 14.0 bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 68.2 tadvaddantī prabhāvāttu virecayati mānavam //
Ca, Indr., 4, 16.1 prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ /
Ca, Indr., 4, 16.1 prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ /
Ca, Cik., 1, 3, 5.2 yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ //
Mahābhārata
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 46, 30.2 dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ //
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 199, 49.16 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ /
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 49, 9.1 yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ /
MBh, 3, 153, 20.1 tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 5, 9, 43.3 indraśatro vivardhasva prabhāvāt tapaso mama //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 46, 15.1 bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya /
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 14, 42.2 prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ //
MBh, 13, 27, 15.1 prabhāvāt tapasasteṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ /
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 14, 61, 10.2 prabhāvād vāsudevasya mama vyāharaṇād api /
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
Manusmṛti
ManuS, 7, 7.2 sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ //
Rāmāyaṇa
Rām, Ār, 10, 80.1 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ /
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 36, 56.1 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt /
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Utt, 4, 20.1 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ /
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Saundarānanda
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 21.1 tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān /
Agnipurāṇa
AgniPur, 18, 40.1 pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ /
Bodhicaryāvatāra
BoCA, 9, 118.2 kasmāc cetphalado hetuḥ pūrvahetuprabhāvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 96.2 vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ //
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 20, 34.1 tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau /
BKŚS, 20, 359.1 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ /
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
Divyāvadāna
Divyāv, 2, 30.0 yadahaṃ jīvitaḥ tadasyā dārikāyāḥ prabhāvāt //
Divyāv, 2, 33.0 yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Divyāv, 13, 26.1 tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni //
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Harṣacarita
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Kirātārjunīya
Kir, 3, 26.1 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
Kūrmapurāṇa
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
Liṅgapurāṇa
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 69, 62.2 prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ //
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 85, 27.2 pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ //
LiPur, 1, 101, 20.2 tāni moghāni jāyante prabhāvādamaradviṣaḥ //
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
Matsyapurāṇa
MPur, 2, 30.2 prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ //
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 110, 11.1 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho /
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 164, 5.1 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 13, 7.0 yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 20, 4.1 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure /
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Bhāratamañjarī
BhāMañj, 1, 142.1 tatprabhāvātsamudbhūto yayau jetuṃ sureśvaram /
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 1396.1 parākrameṇa tajjiṣṇoḥ prabhāvāccāsuradviṣaḥ /
BhāMañj, 13, 1212.2 purā prabhāvānmadhyāhne martyalokātsamudgataḥ /
Hitopadeśa
Hitop, 1, 188.6 mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 1, 5, 134.2 ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ //
KSS, 1, 6, 84.2 ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ //
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 3, 38.2 etatprabhāvācchatrūṇām ajeyas tvaṃ bhaviṣyasi //
KSS, 2, 3, 43.1 tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
KSS, 3, 3, 139.2 tacca prabhāvato buddhvā tatrāgādgautamo muniḥ //
KSS, 3, 4, 39.1 nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ /
KSS, 4, 3, 48.1 atha bahvīḥ parijñātāstatra pātraprabhāvataḥ /
KSS, 5, 1, 6.1 vidyāprabhāvād etacca buddhvā vidyādharādhipāḥ /
KSS, 5, 1, 12.1 so 'haṃ prabhāvād vijñāya bhāvyasmaccakravartinam /
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
KSS, 5, 1, 170.1 etatprabhāvād etanme śarīram iti kīrtayan /
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 288.1 idānīṃ padmahetośca śvaśrūsiddhiprabhāvataḥ /
KSS, 5, 3, 268.2 tad āyāhi tvam apyāśu khaḍgasiddhiprabhāvataḥ //
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
Kṛṣiparāśara
KṛṣiPar, 1, 229.1 kṣetre cākhaṇḍitadhānye puṣyayātrāprabhāvataḥ /
KṛṣiPar, 1, 230.2 sarve te praśamaṃ yāntu puṣyayātrāprabhāvataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 18.1 tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Rasamañjarī
RMañj, 6, 295.1 asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /
Rasaprakāśasudhākara
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
Rasaratnasamuccaya
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 4, 73.2 jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //
Rasaratnākara
RRĀ, V.kh., 17, 70.2 lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
Rasārṇava
RArṇ, 7, 119.0 akhilāni ca sattvāni drāvayet tatprabhāvataḥ //
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
Rājanighaṇṭu
RājNigh, Āmr, 225.2 tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
Skandapurāṇa
SkPur, 11, 22.3 yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
Tantrāloka
TĀ, 16, 98.2 svayaṃ śudhyati saṃśodhyaṃ śodhakasya prabhāvataḥ //
Ānandakanda
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 20, 79.2 prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam //
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 3.0 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 141.2, 11.0 aiśvaram iti yogaprabhāvād upapannaiśvaryakṛtam //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 5.0 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śāktavijñāna
ŚāktaVij, 1, 20.2 ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 266.2 asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //
Bhāvaprakāśa
BhPr, 6, 2, 17.2 tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ //
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
Dhanurveda
DhanV, 1, 179.2 tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam //
Haribhaktivilāsa
HBhVil, 1, 111.3 mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 9.1 ityādayo mahāsiddhā haṭhayogaprabhāvataḥ /
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 38.2, 6.3 asya prabhāvādvegena vyāptirbhavati niścitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 80.2 teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā //
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 31, 6.1 tatphalaṃ samavāpnoti tattīrthasya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //
SkPur (Rkh), Revākhaṇḍa, 58, 20.1 mucyante sarve evaite śūlabhedaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 54.1 niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 59.2 tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 7.1 trijanmajanitaṃ pāpaṃ varadasya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 18.3 te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 28.2 narmadātīrthamāhātmyāddharmayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 33.1 ātmayogabalenaiva brahmacaryaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 50.1 jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 88.2 barhī ca kāśīrājasya putras tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 24.2 prabhāvāt satyatapaso revātīre mahāmatī /
SkPur (Rkh), Revākhaṇḍa, 85, 51.2 mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 63.1 niṣpāpāste divaṃ yātāḥ somanāthaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 83.1 arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 172.2 bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 14.2 jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 40.2 ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 8.2 anivartikā gatisteṣāṃ mokṣatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 7.2 siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 172, 56.2 godānaphalamāpnoti tasya tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 15.1 māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 198, 45.2 amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 198, 95.1 na sā syādduḥkhinī jātu matprabhāvānnarottama /