Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 12, 31.1 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
BhāgPur, 1, 13, 19.1 pratikriyā na yasyeha kutaścit karhicit prabho /
BhāgPur, 1, 15, 30.2 kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ //
BhāgPur, 1, 17, 19.2 daivam anye 'pare karma svabhāvam apare prabhum //
BhāgPur, 1, 17, 39.1 punaśca yācamānāya jātarūpam adāt prabhuḥ /
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 10, 14.1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 6, 49.2 tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
BhāgPur, 4, 8, 69.1 suduṣkaraṃ karma kṛtvā lokapālair api prabhuḥ /
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 14, 27.1 ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ /
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 18.2 nāmadheyaṃ dadustasmai vijitāśva iti prabho //
BhāgPur, 4, 19, 38.2 aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi //
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 4, 23, 18.3 nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ //
BhāgPur, 4, 25, 11.1 so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ /
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 10, 2, 23.1 iti ghoratamādbhāvātsaṃnivṛttaḥ svayaṃ prabhuḥ /
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 11, 21, 39.1 chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ /