Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 12, 9.2 prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ //
KūPur, 1, 14, 12.1 īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ /
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 20, 24.1 vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
KūPur, 1, 28, 55.1 namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 1, 32, 1.3 draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ //
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 40, 23.2 yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ //
KūPur, 1, 41, 7.2 bṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ /
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
KūPur, 1, 41, 23.2 śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 11.2 tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ //
KūPur, 1, 50, 17.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 1, 51, 6.1 aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ /
KūPur, 1, 51, 9.2 sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ //
KūPur, 1, 51, 10.2 aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
KūPur, 2, 1, 5.1 śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
KūPur, 2, 4, 30.2 yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ //
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 76.1 ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //