Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Hitopadeśa
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 12, 42.2 śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma /
Mahābhārata
MBh, 3, 32, 15.2 ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ //
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
Divyāvadāna
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Kāmasūtra
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
Kūrmapurāṇa
KūPur, 1, 39, 4.1 yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt /
KūPur, 1, 39, 10.1 aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
Matsyapurāṇa
MPur, 58, 15.2 yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā //
MPur, 113, 13.1 vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ /
MPur, 142, 37.1 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā /
Suśrutasaṃhitā
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Sūryasiddhānta
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
Viṣṇusmṛti
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
Hitopadeśa
Hitop, 4, 120.1 yāvad āyuḥpramāṇas tu samānārthaprayojanaḥ /
Rasaprakāśasudhākara
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 9.0 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ //
Śukasaptati
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 tena raso'pi palapramāṇa iti bhāvaḥ //
Dhanurveda
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /