Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ / (1.2) Par.?
brahmalokagataistatra saṃjahāra jagatprabhuḥ // (1.3) Par.?
sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam / (2.1) Par.?
mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham // (2.2) Par.?
vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam / (3.1) Par.?
mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam // (3.2) Par.?
mahāsuraśiromālaṃ mahāpralayakāraṇam / (4.1) Par.?
grasatsamudranihitavātavārimayaṃ haviḥ // (4.2) Par.?
vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham / (5.1) Par.?
jihvāgreṇa jagatsarvaṃ lelihānamapaśyata // (5.2) Par.?
yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca / (6.1) Par.?
diśo daśa mahāghorā māṃsamedovasotkaṭāḥ // (6.2) Par.?
tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ / (7.1) Par.?
sāsurānsuragandharvān sayakṣoragarākṣasān // (7.2) Par.?
tasya daṃṣṭrāgrasaṃlagnānsa dadarśa pitāmahaḥ / (8.1) Par.?
dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam // (8.2) Par.?
jagat paśyāmi rājendra viśantaṃ vyādite mukhe / (9.1) Par.?
nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ / (9.2) Par.?
yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ // (9.3) Par.?
tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam / (10.1) Par.?
viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram // (10.2) Par.?
jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ / (11.1) Par.?
anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca // (11.2) Par.?
tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram / (12.1) Par.?
maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ // (12.2) Par.?
tataste dvādaśādityā rudravaktrādvinirgatāḥ / (13.1) Par.?
āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām // (13.2) Par.?
bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam / (14.1) Par.?
śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam // (14.2) Par.?
taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ / (15.1) Par.?
dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam // (15.2) Par.?
jajvāla sahasā dīptaṃ bhūmaṇḍalam aśeṣataḥ / (16.1) Par.?
jvālāmālākulaṃ sarvamabhūdetaccarācaram // (16.2) Par.?
saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare // (17.1) Par.?
viśālatejasā dīptā mahājvālāsamākulāḥ / (18.1) Par.?
dadahur vai jagatsarvamādityā rudrasambhavāḥ // (18.2) Par.?
ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam / (19.1) Par.?
evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram // (19.2) Par.?
saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ / (20.1) Par.?
saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām // (20.2) Par.?
sumerumandarāntāṃ ca nirdahur vasudhāṃ tadā / (21.1) Par.?
bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat // (21.2) Par.?
bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha / (22.1) Par.?
cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira // (22.2) Par.?
dhamyamāna ivāṅgārair loharātrir iva jvalan / (23.1) Par.?
tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam // (23.2) Par.?
nirvṛkṣā nistṛṇā bhūmir nirnirjharasaraḥ sarit / (24.1) Par.?
viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat // (24.2) Par.?
jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam / (25.1) Par.?
mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ // (25.2) Par.?
samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā / (26.1) Par.?
tato devī mahādevaṃ viveśa harilocanā // (26.2) Par.?
nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā / (27.1) Par.?
jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha // (27.2) Par.?
rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām / (28.1) Par.?
yugānāmayutaṃ devo mayā cādya bubhakṣaṇāt // (28.2) Par.?
purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ / (29.1) Par.?
aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam // (29.2) Par.?
ṛṣabhaṃ trisuparṇaṃ ca durgāṃ sāvitrameva ca / (30.1) Par.?
bṛhadāraṇyakaṃ caiva bṛhatsāma tathottaram // (30.2) Par.?
raudrīṃ paramagāyatrīṃ śivopaniṣadaṃ tathā / (31.1) Par.?
yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā // (31.2) Par.?
saritsāgaraparyantā vasudhā bhasmasātkṛtā / (32.1) Par.?
varjayitvā mahābhāgāṃ narmadāmamṛtopamām // (32.2) Par.?
mahendro malayaḥ sahyo hemakūṭo 'tha mālyavān / (33.1) Par.?
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ // (33.2) Par.?
dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak / (34.1) Par.?
bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā // (34.2) Par.?
himavānhemakūṭaśca niṣadho gandhamādanaḥ / (35.1) Par.?
mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān // (35.2) Par.?
ete parvatarā jāno devagandharvasevitāḥ / (36.1) Par.?
yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ // (36.2) Par.?
evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ / (37.1) Par.?
varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama // (37.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ // (38.1) Par.?
Duration=0.22440004348755 secs.