Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Acintyastava
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 4, 15.1 sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 21.1 prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
Aṣṭasāhasrikā
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
Mahābhārata
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 3, 37, 32.2 tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ //
MBh, 5, 34, 18.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
MBh, 12, 27, 22.1 so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ /
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 38, 18.2 āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ //
MBh, 12, 202, 32.2 vidhir eṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ /
MBh, 12, 215, 16.1 puruṣārthasya cābhāve nāsti kaścit svakārakaḥ /
MBh, 12, 260, 1.2 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ /
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 13, 4, 47.2 kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ //
MBh, 13, 6, 9.1 karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ /
MBh, 13, 42, 16.1 samprāpya tāni prītātmā guror vacanakārakaḥ /
MBh, 13, 90, 7.2 sāmudriko rājabhṛtyastailikaḥ kūṭakārakaḥ //
MBh, 13, 132, 49.1 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ /
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
Manusmṛti
ManuS, 3, 158.2 samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ //
Rāmāyaṇa
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Yu, 52, 21.1 dṛṣṭaḥ kaścid upāyo me sītopasthānakārakaḥ /
Saundarānanda
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 56.1 paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ /
Divyāvadāna
Divyāv, 18, 257.1 sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Kāmasūtra
KāSū, 1, 3, 20.1 naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ /
Kūrmapurāṇa
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
Liṅgapurāṇa
LiPur, 1, 69, 18.2 śvaphalka iti vikhyātastrailokyahitakārakaḥ //
LiPur, 1, 77, 105.1 ādidevo mahādevaḥ pralayasthitikārakaḥ /
LiPur, 1, 96, 1.2 kathaṃ devo mahādevo viśvasaṃhārakārakaḥ /
LiPur, 1, 98, 109.2 tejonidhir jñānanidhir vipāko vighnakārakaḥ //
LiPur, 2, 55, 14.2 abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ //
Matsyapurāṇa
MPur, 131, 15.1 hāsaśca varanārīṇāṃ cittavyākulakārakaḥ /
MPur, 154, 60.1 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ /
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
Nāradasmṛti
NāSmṛ, 2, 1, 167.1 vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 233.1 surabhir dīpano rucyo mukhavaiśadyakārakaḥ /
Su, Sū., 46, 520.2 dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ //
Su, Sū., 46, 522.1 durgandho viparīto 'smāddhṛllāsārucikārakaḥ /
Su, Cik., 31, 23.1 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ /
Sūryasiddhānta
SūrSiddh, 1, 20.1 ittham yugasahasreṇa bhūtasaṃhārakārakaḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
YāSmṛ, 2, 233.1 sāmantakulikādīnām apakārasya kārakaḥ /
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ //
Acintyastava
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 22.2 drāvī drāvaṇakaścaiva lohānāṃ śuddhikārakaḥ //
DhanvNigh, Candanādivarga, 71.1 corakaḥ śiśiro'tyantaṃ viṣaraktāntakārakaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 49.3 prādurbabhūva sahasā gaganavyāptikārakaḥ //
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 32.1 rūkṣo netrahitaḥ keśyo majjāto madakārakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Rasamañjarī
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
Rasaratnasamuccaya
RRS, 16, 56.1 pācano dīpano hṛdyo gātralāghavakārakaḥ /
RRS, 16, 56.2 nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ //
RRS, 16, 77.2 pācano dīpano'tyarthamāmaghno rucikārakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 79.2 jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ //
Rasādhyāya
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
RAdhy, 1, 478.1 guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 478.2, 25.0 asyā guṭikāyāḥ prabhāvo'tīvāścaryakārakaḥ //
Rasārṇava
RArṇ, 18, 27.2 hartā kartā svayaṃ sākṣāt śāpānugrahakārakaḥ //
Ratnadīpikā
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Ratnadīpikā, 4, 15.2 etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ /
Rājanighaṇṭu
RājNigh, Parp., 108.2 raso niyāmako 'tyantanānāvijñānakārakaḥ //
RājNigh, Pipp., 223.2 kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ //
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Āmr, 109.1 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
RājNigh, Āmr, 178.2 śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, 13, 55.1 bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /
RājNigh, 13, 141.2 ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
Tantrāloka
TĀ, 3, 229.1 śabdo 'pi madhuro yasmādvīryopacayakārakaḥ /
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
Ānandakanda
ĀK, 1, 6, 57.2 kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ //
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
ĀK, 1, 23, 626.1 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ /
ĀK, 2, 1, 316.1 ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
ĀK, 2, 10, 42.1 rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 12.0 ity āha bhagavān īśo nityānugrahakārakaḥ //
Śukasaptati
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 67.2 lakṣyamuddiśya ca śunāṃ mokas tatsiddhikārakaḥ //
Haribhaktivilāsa
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
ParDhSmṛti, 12, 67.2 ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasasaṃketakalikā
RSK, 4, 20.2 ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 18.2 yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 3.2 pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 19.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 34.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /
YRā, Dh., 294.2 aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ /