Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Gṛhastharatnākara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rājanighaṇṭu
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 3.2 ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Arthaśāstra
ArthaŚ, 4, 4, 13.1 tena kūṭaśrāvaṇakārakā vyākhyātāḥ //
Lalitavistara
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
Mahābhārata
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 91, 33.2 adharmāḥ sampravartante prajāsaṃkarakārakāḥ //
MBh, 12, 308, 144.2 kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ //
MBh, 16, 1, 6.2 dṛśyante 'har aho rājan hṛdayodvegakārakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 69.2 śrāvakaiḥ saṃnidhāryantām annasaṃskārakārakāḥ //
Divyāvadāna
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Kātyāyanasmṛti
KātySmṛ, 1, 280.1 yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
Liṅgapurāṇa
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
Suśrutasaṃhitā
Su, Sū., 46, 33.2 ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 6.1 maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.3 svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Rasahṛdayatantra
RHT, 5, 30.2 sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //
Rasaprakāśasudhākara
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
Rājanighaṇṭu
RājNigh, Kar., 159.2 netrāmayaharā rucyāḥ sukhaprasavakārakāḥ //
Haribhaktivilāsa
HBhVil, 4, 296.3 bhavanti martyaloke te śāpānugrahakārakāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
Rasasaṃketakalikā
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /