Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.2 śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 8, 20.1 yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam /
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 45, 3.2 māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho //
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 12.3 vistareṇa mamākhyāhi śravaṇau mama lampaṭau //
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 182, 65.1 ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 2.3 uttare narmadākūle etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 184, 7.3 etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt //
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 198, 5.3 prathito narmadātīre etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 199, 5.2 purāṇe bhāskare tāta etadvistarato mayā /
SkPur (Rkh), Revākhaṇḍa, 209, 5.3 vistareṇa yathā proktā purā devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //