Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Muṇḍakopaniṣad
Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Tantrasāra
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 6, 2, 9.6 avāntaradiśo viṣphuliṅgāḥ /
BĀU, 6, 2, 10.6 hrādunayo viṣphuliṅgāḥ /
BĀU, 6, 2, 11.6 nakṣatrāṇi viṣphuliṅgāḥ /
BĀU, 6, 2, 12.6 śrotraṃ viṣphuliṅgāḥ /
BĀU, 6, 2, 13.6 abhinandā viṣphuliṅgāḥ /
BĀU, 6, 2, 14.7 viṣphuliṅgā viṣphuliṅgāḥ /
BĀU, 6, 2, 14.7 viṣphuliṅgā viṣphuliṅgāḥ /
Chāndogyopaniṣad
ChU, 5, 4, 1.6 nakṣatrāṇi visphuliṅgāḥ //
ChU, 5, 5, 1.6 hrādunayo visphuliṅgāḥ //
ChU, 5, 6, 1.6 avāntaradiśo visphuliṅgāḥ //
ChU, 5, 7, 1.6 śrotraṃ visphuliṅgāḥ //
ChU, 5, 8, 1.6 abhinandā visphuliṅgāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
Buddhacarita
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
Mahābhārata
MBh, 1, 26, 43.1 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ /
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 6, 91, 57.3 saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam //
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 131, 66.1 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau /
MBh, 7, 141, 26.1 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ /
MBh, 8, 11, 26.2 savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 56, 36.1 savisphuliṅgo nirhrādastayostatrābhighātajaḥ /
MBh, 11, 1, 36.1 visphuliṅgā iva hyetān dahanti kila mānavān /
MBh, 12, 145, 10.1 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ /
Rāmāyaṇa
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Divyāvadāna
Divyāv, 8, 491.0 sa ca parvato 'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati //
Harivaṃśa
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
Liṅgapurāṇa
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
Matsyapurāṇa
MPur, 150, 115.1 tato'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat /
MPur, 154, 248.2 tannetravisphuliṅgena krośatāṃ nākavāsinām //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Saṃvitsiddhi
SaṃSi, 1, 30.1 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat /
Suśrutasaṃhitā
Su, Utt., 7, 3.2 khadyotavisphuliṅgābhāmiddhāṃ tejobhiravyayaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 40.1 yatholmukād visphuliṅgād dhūmād vāpi svasambhavāt /
Bhāratamañjarī
BhāMañj, 6, 186.1 atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga /
Garuḍapurāṇa
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
Rasārṇava
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 5, 85.2 yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ //
TĀ, 5, 149.2 visphuliṅgāgnivan nīlapītaraktādicitritam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.3 visphuliṅgāstatastasya gaganaṃ parisarpitāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 113.2 visphuliṅgāstatastasya gagane parisarpitāḥ //
Rasakāmadhenu
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 32.1 jvalate dhūmasaṃyukto visphuliṅgakaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 44, 29.1 visphuliṅgā liṅgamadhye spandante snānayogataḥ /