Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 134, 18.7 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ /
MBh, 2, 71, 5.1 pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ /
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 103, 25.1 vipakṣaḥ srastakāyaśca vicetā vihvalaḥ khagaḥ /
MBh, 5, 103, 26.2 vicetā vihvalo dīnaḥ kiṃcid vacanam abravīt //
MBh, 5, 181, 27.1 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt /
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 7, 14, 33.1 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ /
MBh, 7, 109, 33.1 sa vihvalo mahārāja karṇo bhīmabalārditaḥ /
MBh, 7, 122, 66.1 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ /
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 42, 51.1 sa vihvalo mahārāja śaravegena saṃyuge /
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 66, 42.1 tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ /
MBh, 9, 1, 21.1 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam /
MBh, 9, 27, 15.3 sa vihvalo mahārāja rathopastha upāviśat //
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 10, 8, 54.2 sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ //
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 314, 17.2 vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ //
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
Rāmāyaṇa
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 63, 8.2 nipapātādrikūṭābho vihvalaḥ plavagottamaḥ //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 27.1 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
Bodhicaryāvatāra
BoCA, 2, 50.1 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
BoCA, 7, 10.2 trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 249.1 sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ /
Daśakumāracarita
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
Kūrmapurāṇa
KūPur, 1, 11, 60.1 praṇamya śirasā bhūmau tejasā cātivihvalaḥ /
KūPur, 1, 15, 69.2 visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ //
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 2, 51, 14.1 sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ /
Suśrutasaṃhitā
Su, Ka., 4, 45.1 dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati /
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 21.1 hā hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 25, 10.1 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 29.2 tatpādamūlaṃ śirasā samagādbhayavihvalaḥ //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 4, 25, 57.1 kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ /
BhāgPur, 10, 1, 57.2 arpayāmāsa kṛcchreṇa so 'nṛtādativihvalaḥ //
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
Bhāratamañjarī
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 6, 251.2 hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ //
BhāMañj, 7, 523.2 vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā //
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Kathāsaritsāgara
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 10.2 labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ /
GokPurS, 11, 10.1 svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ /
GokPurS, 12, 40.2 tam āpatantam ālokya kauśiko bhayavihvalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //