Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām / (1.1) Par.?
vālī nirbhartsayāmāsa vacanaṃ cedam abravīt // (1.2) Par.?
garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ / (2.1) Par.?
marṣayiṣyāmy ahaṃ kena kāraṇena varānane // (2.2) Par.?
adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām / (3.1) Par.?
dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate // (3.2) Par.?
soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge / (4.1) Par.?
sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ // (4.2) Par.?
na ca kāryo viṣādas te rāghavaṃ prati matkṛte / (5.1) Par.?
dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati // (5.2) Par.?
nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi / (6.1) Par.?
sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā // (6.2) Par.?
pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi sambhramam / (7.1) Par.?
darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate // (7.2) Par.?
śāpitāsi mama prāṇair nivartasva jayena ca / (8.1) Par.?
ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe // (8.2) Par.?
taṃ tu tārā pariṣvajya vālinaṃ priyavādinī / (9.1) Par.?
cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam // (9.2) Par.?
tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī / (10.1) Par.?
antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā // (10.2) Par.?
praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam / (11.1) Par.?
nagarān niryayau kruddho mahāsarpa iva śvasan // (11.2) Par.?
sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ / (12.1) Par.?
sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā // (12.2) Par.?
sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam / (13.1) Par.?
susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam // (13.2) Par.?
sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam / (14.1) Par.?
gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ // (14.2) Par.?
sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān / (15.1) Par.?
sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ // (15.2) Par.?
śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ / (16.1) Par.?
sugrīvo 'pi samuddiśya vālinaṃ hemamālinam // (16.2) Par.?
taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam / (17.1) Par.?
āpatantaṃ mahāvegam idaṃ vacanam abravīt // (17.2) Par.?
eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ / (18.1) Par.?
mayā vegavimuktas te prāṇān ādāya yāsyati // (18.2) Par.?
evam uktas tu sugrīvaḥ kruddho vālinam abravīt / (19.1) Par.?
tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani // (19.2) Par.?
tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ / (20.1) Par.?
abhavac choṇitodgārī sotpīḍa iva parvataḥ // (20.2) Par.?
sugrīveṇa tu niḥsaṅgaṃ sālam utpāṭya tejasā / (21.1) Par.?
gātreṣv abhihato vālī vajreṇeva mahāgiriḥ // (21.2) Par.?
sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ / (22.1) Par.?
gurubhārasamākrāntā sāgare naur ivābhavat // (22.2) Par.?
tau bhīmabalavikrāntau suparṇasamaveginau / (23.1) Par.?
pravṛddhau ghoravapuṣau candrasūryāv ivāmbare // (23.2) Par.?
vālinā bhagnadarpas tu sugrīvo mandavikramaḥ / (24.1) Par.?
vālinaṃ prati sāmarṣo darśayāmāsa lāghavam // (24.2) Par.?
tato dhanuṣi saṃdhāya śaram āśīviṣopamam / (25.1) Par.?
rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ // (25.2) Par.?
tatastena mahātejā vīryotsiktaḥ kapīśvaraḥ / (26.1) Par.?
vegenābhihato vālī nipapāta mahītale // (26.2) Par.?
athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ / (27.1) Par.?
vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ // (27.2) Par.?
Duration=0.088266134262085 secs.