Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 221.1 valīpalitanāśāya mahāvīryapradāyine /
ĀK, 1, 6, 119.2 vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ //
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 82.2 snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam //
ĀK, 1, 7, 179.2 caturvarṣān mahākāntibalavīryapravardhanam //
ĀK, 1, 7, 186.1 vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ /
ĀK, 1, 14, 25.2 rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam //
ĀK, 1, 15, 140.2 saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ //
ĀK, 1, 15, 295.2 vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 386.2 śālmalīpicchasaṃyuktā sasitā vīryavardhinī //
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 432.1 vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param /
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 22, 13.1 sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
ĀK, 1, 22, 74.1 liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam /
ĀK, 1, 22, 83.2 rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam //
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 25, 88.2 rodhanāllabdhavīryasya capalatvanivṛttaye //
ĀK, 2, 1, 46.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 236.2 mardano rasavīryasya dīpano jāraṇastathā //
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 299.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
ĀK, 2, 1, 338.2 rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam //
ĀK, 2, 2, 1.4 gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi //
ĀK, 2, 2, 14.2 saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate //
ĀK, 2, 2, 49.1 prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet //
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 7, 7.1 kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
ĀK, 2, 7, 9.1 śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
ĀK, 2, 8, 175.2 śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam //
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /