Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 21, 1.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 3, 6, 2.2 indreṇa vṛtraghnā medī mitreṇa varuṇena ca //
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 4, 10, 5.1 samudrājjāto maṇir vṛtrāj jāto divākaraḥ /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 28, 3.1 sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau /
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 5, 25, 6.2 yad indro vṛtrahā veda tad garbhakaraṇaṃ piba //
AVŚ, 6, 82, 1.2 indrasya vṛtraghno vanve vāsavasya śatakratoḥ //
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 6, 134, 1.2 śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ //
AVŚ, 6, 135, 1.2 skandhān amuṣya śātayan vṛtrasyeva śacīpatiḥ //
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 22.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 18, 1, 38.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /