Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 3, 3, 4.1 śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 9, 4.0 grīṣme vā indro vṛtram ahan //
MS, 1, 6, 9, 5.0 vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 5, 45.0 indro vai vṛtram ahan //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 14, 23.0 devā vai vṛtrasya marma nāvindan //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 2, 1, 3, 35.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 1, 3, 46.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 2, 10, 15.0 pravabhro vā indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 10, 30.0 vṛtram ahan //
MS, 2, 2, 10, 31.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 11, 12.0 indrāya vṛtraghna ekādaśakapālam //
MS, 2, 2, 11, 17.0 yad vṛtraghne //
MS, 2, 2, 11, 18.0 bhrātṛvyo vai vṛtraḥ //
MS, 2, 2, 11, 21.0 bhrātṛvyo vai vṛtraḥ //
MS, 2, 4, 4, 1.0 udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya //
MS, 2, 5, 3, 17.0 indro vai vṛtram ahan //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 6, 9, 14.0 tvayāyaṃ vṛtraṃ vadhyāt //
MS, 2, 7, 3, 6.2 vṛtrahaṇaṃ puraṃdaram //
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /