Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 60, 3.2 yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 6.2 supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 174, 10.2 sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 5.2 vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 185, 11.2 bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 189, 8.2 vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 2, 1.2 samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam //
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 3, 34, 6.2 vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 5, 44, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 61, 4.2 ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 42, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 43, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 44, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 63, 15.1 svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati /
ṚV, 10, 66, 2.2 marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ //
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /